THE GREATEST GUIDE TO BHAIRAV KAVACH

The Greatest Guide To bhairav kavach

The Greatest Guide To bhairav kavach

Blog Article



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।



उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

 

Purification Rituals: In advance of wearing the Kavach, devotees commonly engage in purification rituals, read more cleansing them selves of impurities and creating a sacred Room with the divine energies to manifest.

Bhairava is named Bhairavar or Vairavar in Tamil, in which he is commonly presented as being a Grama devata or village guardian who safeguards the devotee in eight Instructions (ettu tikku).

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

 

Report this page